bhairav kavach for Dummies

Wiki Article



ದೀಪ್ತಾಕಾರಂ ವಿಶದವದನಂ ಸುಪ್ರಸನ್ನಂ ತ್ರಿನೇತ್ರಂ

महाकालस्यान्तभागे स्वाहान्तमनुमुत्तमम् ।

आग्नेयां च रुरुः पातु दक्षिणे चण्ड भैरवः ॥

तत्र मन्त्राद्यक्षरं तु वासुदेवस्वरूपकम् ।

नैऋत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे

बिल्वमूले click here पठेद्यस्तु पठनात्कवचस्य यत् । त्रिसंध्यं पठनाद् देवि भवेन्नित्यं महाकविः ।।

 

ಲಾಕಿನೀಪುತ್ರಕಃ ಪಾತು ಪಶೂನಶ್ವಾನಜಾಂಸ್ತಥಾ

ನೈರೃತ್ಯಾಂ ಕ್ರೋಧನಃ ಪಾತು ಮಾಮುನ್ಮತ್ತಸ್ತು ಪಶ್ಚಿಮೇ



आसिताङ्गः शिरः पातु ललाटं रुरुभैरवः ॥ १६॥

सम्प्राप्नोति फलं सर्वं नात्र कार्या विचारणा।

संहारभैरवः पातु दिश्यैशान्यां महेश्वरः

Report this wiki page